文档库 最新最全的文档下载
当前位置:文档库 › 梵文大方广40华严经6

梵文大方广40华严经6

6 Suprati??hita?|

atha khalu sudhana??re??hidārakastā?kalyā?amitrānu?āsanī ta? ca samantanetra?dharmaparyāyamanusmaran, tacca

tathāgatavikurvitamanuvicintayan, tā??ca dharmapadavya?janameghān

dhārayan, tā??ca dharmamukhasāgarānavataran, ta? ca

dharmav idhimanuvilokayan, tā??ca dharmāvartanayānavagāhyamāna?, tacca dharmagagana? samavasaran, tacca dharmama??ala?pari?odhayan, ta? ca dharmaratnadvīpamanuvicārayan, anupūrve?a yena sāgaratīra?

la?kāpathastenopasa?kramya pūrvā?di?amavalokayāmāsa suprati??hitasya bhik?ordar?anakāmatayā| eva? dak?i?ā?pa?cimāmuttarāmuttarapūrvā?

pūrvadak?i?ā? dak?i?apa?cimā?pa?cimottarāmadha ūrdhvā?

di?amavalokayāmāsa suprati??hitasya bhik?ordar?anakāmatayā|

so'pa?yatsuprati??hita? bhik?u? gaganatale

ca?kramyamā?amasa?khyeyade vatā?atasahasrapariv?tam, tacca gaganatala?

divyapu?pameghābhikīr?amadrāk?īdasa?khyeyadivyatūryameghanirgho?am, asa?khyeyapa??apatākāla?kāra? devendrai? suprati??hitasya bhik?o?

pūjakarma?i| acintyakālāgurumeghonnatanigarjana?ca gaganatalamapa?yat nāgendr ai?|

asa?khyeyadivyamanoj?avacanopacārastutisarvavādyatūryasa?gītinirgho?ā??ca kinnarendrai? sa?prayojitān gaganatalāda?rau?īt| acintyā??ca

sūk?masphu?avastrameghān gaganatale prītimanobhirmahoragendrai?

prahitān pras?tānapa?yat suprati??hitasya bhik?o? sp?hamā?arūpai?|

acintyā??ca ma?iratnameghān asurendragaganatalamadhi??hitān acintyagu?avyūhāvabhāsamapa?yat| acintyā??ca

garu?endraga?ānudāramānavarūpabalasa?sthānān

garu?endrakanyāparivārān avihi?sāparamān prā?jalībhūtān

gaganatale'pa?yat| acintyāni ca yak?endra?atasahasrā?i saparivārā?i

vik?ta?arīrā?i gaganatalagatānapa?yat suprati??hitasya

bhik?ormaitryādhipateyatayā| acintyāni ca rāk?asendra?atasahasrā?i saparivārā?i gaganatale anuparivartamānāni suprati??hitasya

bhik?orārak?āpratipannānyapa?yat| acintyāni ca brahmendra?atasahasrā?i gaganatale k?tā?jalipū?āni

abhipretamanoj?avacanopacārastutipratyudāhāraprayuktānyapa?yat|

acintyāni ca ?uddhāvāsakāyikadevatā?atasahasrā?i gaganatale

vimānagatānyapa?yat suprati??hitasya bhik?o?pūjākarma?i||

atha khalu sudhana??re??hidāraka? suprati??hita? bhik?u? gaganatale

ca?kramyamā?a? d???vā tu??a udagra āttamanā? pramudita?

prītisaumanasyajāta?prā?jali? suprati??hita? bhik?u? namask?tya

evamāha-mayā ārya anuttarāyā? samyaksa?bodhau cittamutpāditam| na ca jānāmi-katha?bodhisattvena buddhadharmā anve??avyā?? katha?bodhisattvena buddhadharmā?samudānayitavyā?? katha? bodhisattvena

buddhadharmā? sa?hartavyā?? katha?bodhisattvena buddhadharmā?sevitavyā?? katha?bodhisattvena buddhadharmā bhāvayitavyā?? katha?bodhisat tvena buddhadharmā anuvartitavyā?? katha? bodhisattvena buddhadharmā? paripi??ayitavyā?? katha?bodhisattvena buddhadharmā?paribhāvayitavyā?? katha?bodhisattvena buddhadharmā vi?odhayitavyā?sarvabodhisattvakāryapariprāpa?āya? katha? bodhisattvena buddha dharmā anugantavyā?? ?ruta?ca ma āryo bodhisattvānāmavādānu?āsanī?dadātīti| tadvadatu me ārya?-katha? bodhisattvena buddhadharme?u prayoktavyam, yathā prayujyamāno'virahito bhavati buddhadar?anena,

yathābhūtavipravāsāya avirahito bhavati bodhisattvadar?a nena| sarvabodhisattvaku?alamūlaikadhyātāyai avirahito bhavati buddhadharmai?| j?ānānugamāyāvirahito bhavati sarvabodhisattvapra?idhānai?| sarvabodhisattvakāryapariprāpa?āya avirahito bhavati bodhisattvacaryayā| sarvakalpasa?vāsāparikhedatāyai avirahito bh avati

sarvabuddhak?etrasphara?ena| sarvalokadhātupari?uddhaye avirahito bhavati buddhavikurvitadar?anena| sarvatathāgatavikurvitavij?aptyai avirahito bhavati sa?sk?tāvāsena| nirmitopamabodhisattvacaryāyā?sarvabhavagaticyutyupapattyāyatanasva?arīrānugamanatāyai avirahito bhavati dharma?rava?ena| sarvatathāgatadharmameghasa?pratīcchanatāyai avirahito bhavati j?ānālokena tryadhvaj?ānānugamānusara?atāyai||

evamukte suprati??hito bhik?u? sudhana??re??hidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyā? samyaksa?bodhau cittamutpādya buddhadharmān sarvaj?atādharmān svaya?bhūdharmān parip?cchasi| aha?kulaputra asa?gamukhasya bodhisattvavimok?asya lābhī| eta? me kulaputra asa?gamukha? bodhisattvavimok?amāyūhatā niryūhatā anusaratā vibhajatā vicinvatā pravicinvatā pratibhāsayatā prabhāsayatā asa?gako?irnāma

j?ānāloka? pratilabdha?, yasya pratilambhānnāsti me sarvasattvacittacaritāvabhāse?u sa?ga?| nāsti sarvasattvacyutyupapattiparij?āsu sa?ga?| nāsti

pūrvanivāsānusm?timukhāvatāre?u sa?ga?|

nāstyaparāntaka lpasarvajagatsa?vāse?u sa?ga?| nāsti

pratyutpannādhvasarvajagadvij?apti?u sa?ga?| nāsti sarvasattvarutamantrasa?v?tiparij?āne?u sa?ga?| nāsti

sarvasattvasa??ayacchede?u sa?ga?| nāsti

rātri?divak?a?amuhūrtakālasa?j?āgatāvatāre?u sa?ga?| nāsti

da?adigbuddhak?etresu a?arīrasphara?atāsu sa?ga?, yaduta

abhāvaprati??hitānabhisa?skāravipratilambhena| asyāha? kulaputra anabhisa?skārikāyā ?ddheranubhāvena iha gaganatale ca?kramāmi, ti??hāmi, ni?īdāmi, ni?adyāmi, vividhānīryāpathān kalpayāmi, antadardhāmi

prādurbhavāmi, dhūmāyāmi prajvalāmi| eko bhūtvā bahudhā bhavāmi, bahudhā bhūtvaiko bhavāmi| āvirbhāva?tirobhāva?pratyanubhavāmi|

tira?ku?ya? tira?prākāramasajjan gacchāmi tadyathāpi nāma ākā?e| ākā?e'pi parya?kena kramāmi tadyathāpi nāma pak?ī ?akuni?| p?thi vyāmapi

unmajjananimajjana?karomi tadyathodake| udake'pyasajjamāno gacchāmi tadyathā p?thivyām| dhūmāyāmi prajvalāmi tadyathāpi nāma

mahānagniskandha?| p?thivīmapi kampayāmi| imāvapi candrasūryau eva?maharddhikau eva?mahānubhāvau eva?mahaujasvinau pā?i nā

sa?parimārjayāmi| yāvadbrahmaloka?kāye ca sa?vartayāmi|

gandhadhūpapa?alameghasa?channa? loka? k?tvā prajvalāmi|

sarvaratnārcimeghasa?channa? loka? k?tvā sarvajagatsad??anirmitameghān pramu?cāmi| anantavar?aprabhājālameghān pramu?can samantāddi?o

niryāmi-yaduta pūrvā?di?a?niryāmi, dak?i?ā?

pa?cimāmuttarāmuttarapūrvā?pūrvadak?i?ā? dak?i?apa?cimā?

pa?cimottarāmadha urdhvāmapi di?a?niryāmi| ekaikena cittak?e?ena

pūrvasyā?di?i eka?lokadhātumatikramāmi| dvāvapi da?āpi

lokadhātu?atamapi lokadhātusahasramapi lokadhātu?atasahasramapi

lokadhātuko?īmapi lokadhātuko?ī?atamapi lokadhātuko?īsahasramapi lokadhatuko?ī?atasahasramapi lokadhātuko?īniyuta?atasahasramapi,

aparimā?ānapi lokadhātūnaprameyān, asa?khyeyānapi acintyānapi atulyānapi amāpyānapi asamantānapi aparyantānapi asīmāprāptānapi

anabhilāpyānabhilāpyānapi lokadhātūnatikramāmi| ye ca te?u lokadhātu?u buddhā bhagavantasti??hanti dhriyante yāpayanti, te?u te?u

lokadhātusamudre?u, te?u te?u lokadhātuprasare?u, tāsu tāsu lokadhātudik?u, te?u te?u lokadhātu parivarte?u, te?u te?u lokadhātusamavasara?e?u, te?u te?u lokadhātusa?bhave?u, te?u te?u lokadhātunirde?e?u, te?u te?u

lokadhātudvāre?u, te?u te?u lokadhātukalpanirde?e?u, te?u te?u

lokadhātvavatāre?u, te?u te?u lokadhātubodhima??avyūhe?u, te?u te?u lokadhātupar?anma??ale?u ye buddhābhagavanto dharma?de?ayanti, te?ā?tathāgatānāmekaika?tathāgatamanantabuddhak?etraparamā?uraja?samai?kāyanānātvairekaikena kāyena anantabuddhak?etraparamā?uraja?samai?

pūjāmeghai? pravar?annupasa?kramāmi| upasa?kramya pūjā?karomyapratiprasrabdha? sarvapu?pai? sarvagandhai?sarvamālyai?sarvavilepanai? sarvavastrai? sarvadhvajai?sarvapatākābhi?sarvavitānai?sarvajālai? sarvavigrahai?| yacca te buddha bhagavanto bhā?ante de?ayanti udīrayanti sa?prakā?ayanti sa?var?ayanti paridīpayanti upadi?anti nirdi?anti prabhāvayanti, tatsarvamājānāmi, udg?h?āmi| yā ca te?ā?buddhānā?bhagavatā? buddhak?etrapari?uddhistā?sarvāmanusmarāmi| yathā purvasyā?di?i, evameva dak?i?āyā?pa?cimāyāmuttarāyāmuttarapūrvāyā?pūrvadak?i?āyā? dak?i?apa?cimāyā?pa?cimottarāyāmadha ūrdhvāyā?di?i ekamapi lokadhātumatikramāmi| dvāvapi da?āpi lokadhātu?atamapi

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samānapi

lokadhātūnatikramāmi| ye ca te?u lokadhātu?u buddhā bhagavantasti??hanti dhriyante yāpayanti, te?u te?u lokadhātusamudre?u tāsu tāsu

lokadhātuvi?uddhi?u, yāvat te?u te?u lokadhātu?u par?anma??ale?u dharma?de?ayanti, tān sarvān pa?yāmi| te?ā?ca tathāgatānā?pūjā? karomi sarvapu?pairyāvatsarvaparigrahai?| yacca te buddhā bhagavanto bhā?ante

yāvatprabhāvayanti tatsarvamājānāmi udg?h?āmi| yā ca te?ā?buddhānā?

bhagavatā? buddhak?etrapari?uddhistā?sarvāmanusmarāmi| ye?ā? ca sattvānāmābhāsamāgacchāmi, yai?samāgacchāmi, te sarve niyatā bhavantyanuttarāyā? samyaksa?bodhau| ye ca sattvā

mamābhāsamāgacchanti, sūk?mā vā udārā vā hīnā vā pra?ītā vā sukhitā vā du?khitā vā, te?ā? sarve?ā?tatpramā?ā?kāyamadhiti??hāmi

paripākavinayakālānatikrama?atāyai| ye ca sattvā māmupasa?krāmanti tān sarvānatraiva samantajave'moghavikramaparyavasāne bodhisattvavimok?e prati??hāpayāmi| etamaha? kulaputra samantajava?

tathāgatapūjopasthānaprayoga?sarvasattvaparipākānukūlamasa?gamukha?bodhisattvavimok?a?prajānāmi| ki?mayā ?akya?bodhisattvānā?

mahāsattvānā?mahākaru?ā?īlānā?mahāyānapratipatti?īlānā?bodhisattvamārgāvipravāsa?īlānāsa?ga?īlānā?

bodhisattvā?ayagarbhāvipātana?īlānā?bodhicittāparityāga?īlānā?buddhadharmādhyālambana?īlānā?sarvaj?atāmanasikārāvipravasita?īlānā?gaganasama?īlānā?

sarvalokāni?rita?īlānāmavina??a?īlāmanupahata?īlānāmakha??a?īlānāmacchidr a?īlānāma?abala?īlānāmakalmā?a?īlānā?vi?uddha?īlānā?

virajonirmala?īlānā?bodhisattvānā?caryā j?ātu? gu?ān vā vaktum|| gaccha kulaputra, ihaiva dak?i?āpathe vajrapura?nāma drami?apa??anam| tatra megho nāma drami?a? prativasati| tamupasa?kramya

parip?ccha-katha?bodhisattvena mahāsattvena bodhisattvacaryāyā?

?ik?itavyam, katham pratipattavyam||

atha khalu sudhana??rei??hidāraka? suprati??hitasya bhik?o?pādau

?irasābhivandya suprati??hita? bhik?umaneka?atasahasrak?tva?

pradak?i?īk?tya suprati??hitasya bhik?orantikāt prakrānta?||4||

相关文档