文档库 最新最全的文档下载
当前位置:文档库 › 法称《正理滴论》译注

法称《正理滴论》译注

法称《正理滴论》梵汉对照和新译*

汤铭钧

法称(Dharmakīrti,约公元7世纪)的《正理滴论》(Nyāyabindu)是继天主(?a?karasvāmin,约公元5至6世纪)的《入正理论》(Nyāyaprave?a)之后又一部新因明的提纲挈领之作。天主的《入正理论》是以乃师陈那(Dignāga,约公元5至6世纪)的因明体系为基础,法称的《正理滴论》则浓缩了经他本人一手革新之后的因明体系。法称因明变革了陈那的体系,并成为此后因明发展的共同基础。因而,研习《正理滴论》,既是研习法称因明的入门,也是了解陈那以后因明的一个不可或缺的坐标。

本文的任务有二:其一是提供《正理滴论》原文的一个较完备的校勘本;其二是根据笔者整理的本文,用语体重新译出,并在新译和原文之间形成对照。关于翻译中的一些问题,笔者将陆续撰写文章,联系法称的因明体系进行说明。1

一、“现量品”梵汉对照

本对照中《正理滴论》的梵文部分,以舍尔巴茨基(F. Th. Stcherbatsky)于1918年校勘出版的法上(Dharmottara,约公元8至9世纪)《正理滴论广释》(Nyāyabindu?īkā)2中的论文为底本,参校班智达马尔筏尼亚(Pa??ita. D. Malvania)校勘出版的《法上灯论》(Dharmottarapradīpa)3中的《滴论》本文,作了若干校订。凡对底本有改动之处,均在脚注中说明。同时在脚注中,还列出了《灯论》本未被笔者采纳的异文。汉文部分则是笔者的新译。虽然目前已有六个《正理滴论》的汉译本4,但都是用的文言,在某些译法上笔者也不尽赞同,因而还是有必要以浅近的语体重新译出。

本对照对于论文的编号依据舍氏的校勘本,其中罗马数字的I、II,分别代表第一品“现量品”和第二品“自义比量品”,阿拉伯数字的1、2、3等,分别代表各句在该品中的编号,如“I-1”代表“现量品”的第一句。按照惯例,译文中方括号“[ ]”内的文字,都是笔者为补足文意而添加的。这里先刊布“现量品”和“自义比量品”两品的对照和新译,至于第三品“他义比量品”则尚在撰写之中,预计年内可以完成。

samyagj?ānapūrvikāsarvapuru?ārthasiddhir iti tad vyutpādyate // I-1 一切人类目的的成就,以正确的认识为先导。因而,这个[认识]现在被分析说明。

*本文为教育部人文社会科学重点研究基地2006年度重大项目“佛教逻辑研究”(06JJD72040002)系列成果之一。

1关于第一、第二两品的分析说明,笔者已撰成论文“法称《正理滴论》中的推理理论”,载《上海逻辑30年》,上海:三联书店,2008年,即将出版。

2Stcherbatsky, F. Th., ed. 1992, Nyāyabindu and Nyāyabindu?īkā (Bibliotheca Buddhica VII), Delhi: Motilal Banarsidass Publishers Pvt. Ltd. 这也是王森先生当年翻译所用的底本。

3Malvania, D., ed. 1971, Pa??ita Durveka Mi?ra’s Dharmott arapradīpa, Patna: Kashiprasad Jayaswal Research Institute. 下文简称“M本”。

4参见李润生,1999年:《正理滴论解义》,香港:密乘佛学会。该书的附录一“法称《正理滴论》诸译对照”辑录了王森、杨化群、韩镜清三先生的汉译、舍尔巴茨基的英译以及李先生本人的翻译。又见剧宗林,2006年:《藏传佛教因明史略·〈正理滴论〉译解》,北京:中华书局。此外,还有徐梵澄先生的译文,见徐梵澄,2006年:“因明蠡勺论”,载《徐梵澄文集》卷七,上海:上海三联书店。其中,王森、徐梵澄先生的译本出自梵文,杨化群、韩镜清、剧宗林先生的译本出自藏译,李润生先生的译本则是根据舍尔巴茨基的英译。至于法上的《正理滴论广释》,已由何建兴先生译出了第一品“现量品”,见何建兴,2004年:“法上《正理滴论广释·现量品》译注”,载《正观杂志》第31期,台湾南投:正观杂志社,其中也包含了何先生翻译的《滴论》“现量品”本文。

dvividha? samyagj?ānam // I-2 正确的认识有两种:

pratyak?am anumāna? ceti1// I-3 现量和比量。

tatra pratyak?a? kalpanāpo?ham abhrāntam // I-4 此中,现量是远离分别、无有错乱的。

abhilāpasa?sargayogyapratibhāsā2pratīti? kalpanā // I-5 适于跟言辞相结合而显现的一种明确的认识,

就是分别。

tayā rahita?timirā?ubhrama?anauyānasa?k?obhādyanāhitavibhrama?j?āna? pratyak?am // I-6 远离此[分别],没有因眼疾、快速旋转、乘舟而行和身体不适等所产生的错乱,[这样的]认识就是现量。

tac caturvidham // I-7 此[现量]有四种:indriyaj?ānam // I-8 [第一、]感官的认识;

svavi?ayānantaravi?ayasahakāri?endriyaj?ānena samanantarapratyayena janita? tan manovij?ānam // I-9 [第二、]意识的认识,是感官认识随同与自己的对象无间断的对象,作为相应的无间断的条件3而产生的;

sarvacittacaittānām ātmasa?vedanam // I-10 [第三、]所有心和心所的自我认知;

bhūtārthabhāvanāprakar?aparyantaja?yogij?āna?ceti // I-11 [第四、]以及瑜伽师的认识,是对于真实的境义进行观想的至高境界所产生的。

tasya vi?aya? svalak?a?am // I-12 此[现量]的对象是自相。

yasyārthasya4sa?nidhānāsa?nidhānābhyā?j?ānapratibhāsabhedas tat svalak?a?am // I-13 自相是由其境义的邻近和不邻近,而认识显现为差异的。

tad eva paramārthasat // I-14 惟此[自相]是第一义的存在。

arthakriyāsāmarthyalak?a?atvād vastuna? // I-15 由境义具有能作的功能这样一种特征,所以是

实在。

anyat sāmānyalak?a?am // I-16 另一个是共相。

so ’numānasya vi?aya? // I-17 它是比量的对象。

tad eva ca pratyak?a? j?āna? pramā?aphalam // I-18 惟此现量的认识乃是量果。

arthapratītirūpatvāt // I-19 以对于境义,具有明确的认识这样一种表征故。arthasārūpyam asya pramā?am // I-20 与境义相同表征的,是它的量。

tadva?ād arthapratītisiddher iti // I-21 以对于境义的明确认识,乃由此[相同表征]而

成就故。

二、“自义比量品”梵汉对照

anumāna? dvividhā5// II-1比量有两种,

svārtha? parārtha? ca // II-2自义和他义。

tatra svārtha?6trirūpāl li?gād yad anumeye j?āna?tad anumānam // II-3此中,自义比量是从一个[具备]三项表征的标记,对于所比的认识。

1“ceti”原作“ca”,据M本补。

2“pratibhāsā”原作“pratibhās a”,据M本改。

3“samanantarapratyaya”(相应的无间断的条件),古译“等无间缘”。4“yasyārthasya”原作“yasyārthāsya”,据M本改。

5“dvividhā”原作“dvidhā”,据M本改。

6“svārtha?”据M本补。

pramā?aphalavyavasthātrāpi pratyak?avat // II-4在此[认识]上也安立量果,与现量相同。trairūpya? punar li?gasyānumeye sattvam eva // II-5复次,三项表征是标记在所比上的惟存在,sapak?a eva sattvam // II-6惟在同品上的存在,

asapak?e cāsattvam eva ni?citam // II-7以及在异品上决定的惟不存在。anumeyo ’tra jij?ās itavi?e?o dharmī // II-8在此,所比是所欲认识[其]差别的有法。

sādhyadharmasāmānyena samāno ’rtha? sapak?a? // II-9同品是与所立法的共性相同的境义。

na sapak?o ’sapak?a? / tato ’nyas tadviruddhas tadabhāva?ceti1// II-10异品即非同品,是与此[同品]别异、与此[同品]相违和非有此[同品]的。

trirūpā?i ca trī?y eva li?gāni // II-11而且,[具备]三项表征的标记惟有三种:anupalabdhi? svabhāva?2kārya? ceti // II-12不可得、自性和生果。

tatrānupalabdhir yathā/ na prade?avi?e?e kvacid gha?a / upalabdhilak?a?aprāptasyānupalabdher iti // II-13此中,不可得,如:在某一特定的地点没有瓶,以可得的特征已经具备,还是不可得故。

upalabdhilak?a?aprāptir upalambhapratyayāntarasākalya?svabhāvavi?e?a? ca // II-14具备可得的特征,就是认识到[它]的其他条件已经完备,以及[它]自己是特定的存在。

ya?3svabhāva?4satsv anye?ūpalambhapratyaye?u5san6 san6pratyak?a eva bhavati sa svabhāvavi?e?a?7// II-15[它]自己是特定的存在,就是在认识到[它]的其他诸条件存在的情况下,它自己是惟在现量中出现的。

svabhāva?svasattāmātrabhāvini8sādhyadharme hetu?// II-16自性是仅凭自已之为存在,就是所立法上的因。

yathā v?k?o ’ya? / ?i??apātvād iti // II-17如:这是树,以是无忧树故。

kārya? yathā / agnir9atra dhūmād iti // II-18生果,如:此处有火,以有烟故。

atra dvau vastusādhanau / eka? prati?edhahetu? // II-19此中,两种是能成立实在的[因],一种是遮止

的因。

svabhāvapratibandhe hi saty artho ’rtha? gamayet // II-20正是在[凭藉]自性的联系存在的情况下,某一

境义应使[另]一境义跟随。tadapratibaddhasya tadavyabhicāraniyamābhāvāt // II-21因为,若非[藉]此而被联系,则与彼不相离的

规定即不出现。

sa ca pratibandha? sādhye ’rthe li?gasya // II-22而且,这就是标记在所成立的境义上的联系。vastutas tādātmyāt10sādhyārthād utpatte?11ca // II-23因为,[此标记]实际上是即彼[所成立的境义]

的自体和从所成立的境义生起的。

atatsvabhāvasyātadutpatte?ca tatrāpratibaddhasvabhāvatvāt // II-24因为,如果不是即彼自性,如果不是从彼生起,则此中的自性即不被联系。

1“ceti”原作“ca”,据M本补。

2“svabhāva?”原作“svabhāva”,据M本改。

3“ya?”原在“anye?ūpalambhapratyaye?u”之后,据M本改。

4“svabhāva?”据M本补。

5“anye?ūpalambhapratyaye?u”中的两个元音符号“e”,在原书中各误印到了其后的辅音之上,现据M本改正。6“san”据M本补。

7“svabhāvavi?e?a?”原作“svabhāva?”,据M本补。

8“mātra”据M本补。

9“agni”M本作“vahni”,下同。

10“tādātmyāt”原作“tādāmyāt”,据M本改。

11“sādhyārthād utpatte?”M本作“tadutpatte?”(从彼生起)。

te ca tādātmyatadutpattī1svabhāvakāryayor eveti tābhyām tābhyām eva vastusiddhi?// II-25而且,即彼自体和从彼生起,此二惟属于自性和生果。因而,实在的成就惟是由于[自性和生果]这两种[标记]。

prati?edhasiddhir api2yathoktāyā evānupalabdhe?// II-26遮止的成就,则惟是由于如前已说的不可得。sati vastuni tasyā asambhavāt// II-27因为,如果实在存在,彼[不可得]就不会出现。

anyathācānupalabdhilak?a?aprāpte?u3 de?akālasvabhāvaviprak???e?v arthe?v4ātmapratyak?aniv?tter abhāvani?cayābhāvāt// II-28又因为,否则,如果是可得的特征尚未具备,地点、时间和自己的存在都极为遥远的各种境义,由于脱离自我的现量,[其为]不出现5就就无法决定。

amū?hasm?tisa?skārasyātītasya vartamānasya ca pratipatt?pratyak?asya niv?ttir abhāvavyavahārasādhanī6// II-29[而]在清醒的忆念运行的情况下,脱离观察者过去和现在的现量,就能成立[其为]不出现的施设。

tasyā evābhāvani?cayāt // II-30以惟是由于此,不出现方决定故。

sā ca prayogabhedād ekāda?aprakārā// II-31而且,此[不可得]由于用法的不同而有十一

种。

svabhāvānupalabdhir yathā/ nātra dhūma / upalabdhilak?a?aprāptasyānupalabdher iti// II-32[第一、]自性不可得,如:此处无烟,以可得的特征已经具备,还是不可得故。

kāryānupalabdhir yathā/ nehāpratibaddhasāmarthyāni dhūmakāra?āni santi / dhūmābhāvād iti7// II-33[第二、]生果不可得,如:此处不存在[其]功能不被障碍的烟的各种生因,以不出现烟故。

vyāpakānupalabdhir yathā / nātra ?i??apā / v?k?ābhāvād iti8// II-34[第三、]能遍不可得,如:此处无无忧树,以不出现树故。

svabhāvaviruddhopalabdhir yathā / nātra ?ītaspar?o / ’gner iti // II-35[第四、]自性相违可得,如:此处没有寒冷的感触,以有火故。

viruddhakāryopalabdhir yathā/ nātra ?ītaspar?o / dhūmād iti // II-36[第五、]相违生果可得,如:此处没有寒冷的感触,以有烟故。

viruddhavyāptopalabdhir yathā/ na dhruvabhāvībhūtasyāpi bhāvasya vinā?o / hetvantarāpek?a?ād iti9// II-37[第六、]相违所遍可得,如:尽管是已经出现的存在,其坏灭也不是必定的,以观待其他的因故。

kāryaviruddhopalabdhir yathā/ nehāpratibaddhasāmarthyāni ?ītakāra?āni santi / agner iti // II-38[第七、]生果相违可得,如:此处不存在[其]功能不被障碍的寒冷的各种生因,以有火故。

vyāpakaviruddhopalabdhir yathā/ nātra tu?āraspar?o10 / ’gner iti // II-39[第八、]能遍相违可得,如:此处没有霜雪的感触,以有火故。

1“utpattī”M本作“upattī”。

2“api”据M本补。

3“anupalabdhi”原作“anupalavdhi”,据M本改。

4“arthe?v”据M本补。

5“abhāva”(不出现),古译“非有”。

6“sādhanī”M本作“pravartanī”(能促成)。

7“dhūmābhāvād iti”原作“dhūmābhāvāt”,据M本补。

8“v?k?ābhāvād iti”原作“v?k?ābhāvāt”,据M本补。

9“hetvantarāpek?a?ād iti”原作“hetvantarāpek?a?āt”,据M本补。10“spar?o”原作“spa?o”,据M本改。

kāra?ānupalabdhir yathā / nātra dhūmo / ’gnyabhāvād iti1 // II-40[第九、]生因不可得,如:此处无烟,以不出现火故。

kāra?aviruddhopalabdhir yathā/ nāsya romahar?ādivi?e?ā?/ sannihitadahanavi?e?atvād iti // II-41[第十、]生因相违可得,如:此人不具有寒毛竖立等的各种差别,以[具有]靠近烈火的差别故。

kāra?aviruddhakāryopalabdhir yathā/ na romahar?ādivi?e?ayuktapuru?avān aya?prade?o / dhūmād iti // II-42[第十一、]生因相违生果可得,如:这个地点没有具有寒毛竖立等各种差别的人,以有烟故。

ime sarve kāryānupalabdhyādayo da?ānupalabdhiprayogā?svabhāvānupalabdhau sa?graham upayānti // II-43生果不可得等所有这十种不可得的用法,都摄入到自性不可得中。

pāra?parye?ārthāntaravidhiprati?edhābhyā?prayogabhede ’pi // II-44尽管用法的不同,是渐次凭藉对于其他境义的确立和遮止。

prayogadar?anābhyāsāt svayam apy eva?vyavacchedapratītir bhavatīti svārthe ’py anumāne ’syā?prayoganirde?a?// II-45由反复练习对于这些用法的观察,分明确定的认识就这样对自己出现。因而,此[不可得]的各种用法还是在自义比量中指明。

sarvatra cāsyām abhāvābhāvavyavahārasādhanyām2 anupalabdhau ye?ā?svabhāvaviruddhādīnām upalabdhyākāra?ādīnām anupalabdhyāca prati?edha uktas te?ām upalabdhilak?a?aprāptānām evopalabdhir anupalabdhi?ca veditavyā// II-46而且,在这每一种能成立[其为]不出现和[其为]不出现的施设的不可得中,如前已说的遮止是凭藉自性相违等的可得和生因等的不可得,而可得和不可得惟在可得的特征已经具备的情况下,才是可以认知的。

anye?ā? virodhakāryakāra?abhāvābhāvāsiddhe?3// II-47 II-47因为,除此而外的[对象],其相违、其生果和生因的出现和不出现都不成就。

viprak???avi?ayāpunar anupalabdhi?4 pratyak?ānumānaniv?ttilak?a?ā sa??ayahetu?// II-48复次,极为遥远的对象的不可得,以脱离现量和比量为特征,所以是犹豫因。

pramā?aniv?ttāv apy arthābhāvāsiddher iti// II-49因为,尽管也是在脱离量的情况下,[这种]

境义的不出现则是不成就的。

(复旦大学哲学学院宗教学系因明方向博士生,中山大学逻辑与认知研究所项目参与者)

作者介绍:汤铭钧,男,26岁。

通讯地址:上海市淞虹路855弄21号1101室,邮编:200335。

电话:139********,电子邮箱:eidos1938@https://www.wendangku.net/doc/5519137270.html,。

1“’gnyabhāvād iti”原作“’gnyabhāvāt”,据M本补。

2“abhāvābhāvavyavahārasādhanyām”M本作“abhāvavyavahārasādhanyām”(能成立[其为]不出现的施设)。

3“virodhakāryakāra?abhāvābhāvāsiddhe?”原作“virodhakāryakāra?abhāvāsiddhe?”(相违和生果生因性都不成就),据M 本补。

4“viprak???avi?ayā punar anupalabdhi?”原作“viprak???avi?ayānupalabdhi?”,据M本补。

相关文档
相关文档 最新文档