文档库 最新最全的文档下载
当前位置:文档库 › 阿毗达摩俱舍论1

阿毗达摩俱舍论1

Abhidharmako?abhā?yam

prathama?ko?asthānam

om namo buddhāya

ya?sarvathāsarvahatāndhakāra?

sa?sārapa?kājjagadujjahāra|

tasmai namask?tya yathārtha?āstre

?āstra? pravak?yāmyabhidharmako?am||1||

praj?ā'malā sānucarā'bhidharma?

tatprāptaye yāpi ca yacca ?āstram|

tasyārthato'smin samanuprave?āt

sa cā ?rayo'syetyabhidharmako?am||2||

dharmā?ā? pravicayamantare?a nāsti

kle?ānā?yata upa?āntaye'bhyupāya?|

kle?ai?ca bhramati bhavār?ave'tra loka-staddhetorata udita? kilai?a ?āstrā||3||

sāsravā'nāsravā dharmā? sa?sk?tā mārgavarjitā?|

sāsravā?āsravāste?u yasmātsamanu?erate||4||

anāsravā mārgasatya? trividha?cāpyasa?sk?tam|

ākā?a?dvau nirodhau ca tatrākā?amanāv?ti?||5|| pratisa?khyānirodho yo visa?yoga? p?thak p?thak|

utpādātyantavighno'nyo nirodho'pratisa?khyayā||6||

te puna? sa?sk?tā dharmā rūpādiskandhapa?cakam|

sa evādhvā kathāvastu sani?sārā?savastukā?||7||

ye sāsravā upādānaskandhāste sara?ā api|

du?kha? samudayo loko d???isthāna?bhava?ca te||8|| rūpa?pa?cendriyā?yarthā? pa?cāvij?aptireva ca| tadvij?ānā?rayā rūpaprasādā?cak?urādaya?||9||

rūpa?dvidhā vi??atidhā ?abdastva??avidha? rasa?|

?o?hā caturvidho gandha? sp??yamekāda?ātmakam||10|| vik?iptācittakasyāpi yo'nubandha??ubhā?ubha?|

mahābhūtānyupādāya sa hyavij?aptiruc yate||11||

bhūtāni p?thividhāturaptejovāyudhātava?|

dh?tyādikarmasa?siddhā kharasneho??atera?ā?||12||

p?thivī var?asa?sthānamucyate lokasa?j?ayā|

āpasteja?ca vāyustu dhātureva tathāpi ca||13||

indriyārthāsta eve??ā da?āyatanadhātava?|

vedanā'nubhav a? sa?j?ā nimittodgraha?ātmikā||14|| caturbhyo'nye tu sa?skāraskandha? ete punastraya?| dharmāyatanadhātvākhyā?sahāvij?aptyasa?sk?tai||15|| vij?āna? prativij?apti?mana āyatana? ca tat|

dhātava?sapta ca matā??a?vij?ānānyatho maha?||16||?a??āmanantarātīta?vij?āna? yaddhi tanmana?|

?a??hā?rayaprasiddhayartha? dhatavo'??āda?a sm?tā?||17|| sarvasa?graha ekena skandhenāyatanena ca

dhātunā ca svabhāvena parabhāvaviyogata?||18||

jātigocaravij?ānasāmānyādekadhātutā|

dvitve'pi cak?urādīnā??obhārtha tu dvayobhdava?||19||

rā?yāyadvāragotrārthā?skandhāyatanadhātava?| mohendriyarūcitraidhāttistra?skandhādide?anā?||20||

vivādamūlasa?sārahetutvāt kramakāra?āt|

caittebhyo vedanāsa?j?e p?thakskandhau nive?itau||21|| skandhe?va sa?sk?ta? noktam arthāyogāt krama? puna?| yathaudārikasa?klesabhājanādyarthadhātuta?||22||

prāk pa?ca vārttamānārthyāt bhautikārthyāccatu??ayam| dūrā?utarav?ttyā'nyat yathāsthāna?kramo'thavā||23||

vi?e?a?ārtha?prādhānyabdahudharmāgrasa?grahāt| ekamāyatana?rūpamek a?dharmākhyamucyate||24|| dharmaskandhasahasrā?i yānya?īti? jagau muni?|

tāni vā?nāma vetye?ā?rūpasa?skārasa?graha?||25||

?āstrapramā?ā ityeke skandhādīnā?kathaika?a?|

caritapratipak?astu dharmaskandho'nuvar?ita?||26|| tathā'nye'pi yathāyoga?skandhāyatanadhātava?| pratipādyā yathokte?u sa?pradhārya svalak?a?am||27|| chidramākā?adhātvākhyam ālokatamasī kila|

vij?ānadhāturvij?āna?sāsrava?janmani?rayā?||28|| sanidar?ana eko'tra rūpa?sapratighā da?a|

rūpi?a?avyāk?tā a??au ta evārūpa?abdakā?||29||

tridhā'nye kāmadhātvāptā?sarve rūpe caturda?a|

vinā gandharasaghrā?ajivhāvij?ānadhātubhi?||30||

ārūpyāptā manodharmamanovij?ānadhātava?|

sāsravānāsravā ete traya??e?āstu sāsravā?||31|| savitarkavicārā hi pa?ca vij?ānadhātava?|

antyāstrayastriprakārā??e?ā ubhayavarjitā?||32||

nirūpa?ānusmara?avikalpenāvikalpakā?|

tau praj?āmānasī vyagrā sm?ti?sarvaiva mānasī||33|| sapta sālambanā?cittadhātava? ardha? ca dharmata?| navānupāttā te cā??au ?abda?ca anye nava dvidhā||34|| spra??avya? dvividha??e?ā rūpi?o nava bhautikā?| dharmadhātvekade?a?ca sa?citā da?a rūpi?a?||35|| chinatti chidyate caiva bāhya?dhātu catu??ayam| dahyate tulayatyeva?vivādo dagdh?tulyayo?||36||

vipākajaupacayikā?pa?cādhyātma?vipākaja?|

na ?abda? aprati ghā a??au nai??yandika vipākajā?||37|| tridhā'nye dravyavāneka? k?a?ikā?pa?cimāstraya?| cak?urvij?ānadhātvo?syāt p?thak lābha?sahāpi ca||38|| dvāda?ādhyātmikā?hitvā rūpādīn dharmasa?j?aka?| sabhāga?tatsabhāgā?ca ?e?ā? yo na svakarmak?t||39|| d a?a bhāvanayā heyā?pa?ca ca antyāstrayastridhā|

na d???iheyamakli??a?na rūpa?nāpya?a??hajam||40||

cak?u?ca dharmadhāto?ca prade?au d???i? a??adhā|

pa?cavij?ānasahajā dhīrna d???iratīra?āt||41||

cak?u?pa?yati rūpā?i sabhāga?na tadā?ritam|

vij?ān a? d??yate rūpa?na kilāntarita? yata?||42||

ubhābhyāmapi cak?urbhyā?pa?yati vyaktadar?anāt|

cak?u??rotramano'prāptavi?aya?trayamanyathā||43||

tribhirghrā?ādibhistulyavi?ayagraha?a? matam|

caramasyā?rayo'tīta?pa?cānā?sahaja?ca tai?||44||

tadvikāravikāritvādā?rayā?cak?urādaya?|

ato'sādhāra?atvāddhi vij?āna? tairnirucyate||45||

na kāyasyādhara? cak?u?ūrdhva?rūpa? na cak?u?a?|

vij?āna?ca asya rūpa?tu kāyasyobhe ca sarvata?||46||

tathā ?rotra?trayā?ā?tu sarvameva svabhūmikam|

kāyavij?ānamadharasvabhūmi aniyata? mana?||47||

pa?ca bāhyā divij?eyā?nityā dharmā asa?sk?tā?|

dharmārdhamindriya?ye ca dvāda?ādhyātmikā? sm?tā?||48||

abhidharmako?abhā?ye dhātunirde?o nāma

prathama?ko?asthāna?samāptamiti|

ye dharmā hetuprabhavā hetuste?ā?tathāgato hyavadat| te?ā? ca yo nirodha eva?vādī mahā?rama?a?||

likhāpitamida??rīlāmāvākeneti|

相关文档