文档库 最新最全的文档下载
当前位置:文档库 › 梵文大方广40华严经10

梵文大方广40华严经10

10 ā?ā|

atha khalu sudhana??re??hidāraka?kalyā?amitragu?ārādhita?

kalyā?amitrasa?pre?ita?kalyā?amitradar?anāve?āvi??a?

kalyā?amitrānu?āsanī?pratipadyamāna?kalyā?avacanānyanusmaran,

kalyā?amiutrānugatapremā kalyā?amitrā?yākara?buddhadar?ana?

sa?pa?yan, kalyā?amitrā?i buddhadharmasa?dar?akāni sa?pa?yan,

kalyā?amitrā?yācāryā?i sarvaj?atādharme?u samanupa?yan, cak?urbhūtāni kalyā?amitrā?i buddhagaganālokanatāyai sa?pa?yan, anupūrve?a yena samudravetālīprade?e samantavyūhamudyāna? tenopasa?krānta?| so'p a?yat samantavyūhamudyāna?sarvaratnaprākāraparik?ipta?sarvaratnadrumapa?kti?u āviddhasamala?k?ta?

sarvaratnapa?ktirucirasūk?makusumare?upramukta?sarvaratnadrumasamala?k?ta? sarvaratnadrumapu?pavicitrakusumākīr?a?sarvagandhadrumapa?ktisamantadigni?carit agandha?

sarvaratnamālādrumako?apramuktapralambanānāratnamālāv???ayabhipravar?a?a? sarvama?irājadrumama?iratnak?tavicitrabhaktisa?stīr?opa?obhitatala?sarvakalpapu?padrumanānāra?gavastrapralambapracchannopacārasuvibhakta de?a?

sarvavādyadrumadivyātirekatūryamārutasamīritanirnāditamadhuranigho?aman imnonnatap?thivīsamatalāviddha?

sarvābhara?av?k?ako?apramuktābhara?avik?tavicitradhārābhipralambitopa?ob hitavyūham| tasmin khalu puna?samantavyūhe mahodyāne da?a

prāsādako?ī?atasahasrā?i sarvamahāma?iratnapratima??itaniryūhavyūhāni, da?a kū?āgāra?atasahasrā?i jāmbūnadakū?akanakacchadanopetāni, da?a

vimāna?atasahasrā?i vairocanama?iratnopa?obhitagarbhā?i, da?a

pu?kari?ī?atasahasrā?i sarvaratnamayāni ratne??akānicitāni saptaratnavicitrasopānāni nānāma?iratnavedikāpari v?tāni

divyacandanavārini?yandagandhāni

suvar?avālukāsa?stīr?ada?aprāsādakanakama?iratnākīr?atalāni caturdik?u vibhaktasopānāni a??ā?gopetavāriparipūr?āni

ha?sakrau?camayūrakokilakalavi?kaku?ālanirnādarutamadhuranirgho?ā?i ratnatālapa?ktipariv?tāni

suvar?agha??ājālasa?channamārutasamīritamanoj?anirgho?a?abdāni uparimahāma?iratnavitānavitatāni nānāratnav?k?avā?ikāpariv?tāni ucchritacchatradhvajama?iratnajālodyotitāni da?a ca ta?āga?atasahasrā?i,

kālānusāricandanakardamopacitāni

sarvaratnamayavicitravar?apadmasa?channāni

mahāma?iratnapadmāvabhāsitavimalasalilāni| tasya codyānasya madhya vicitradhvaja?nāma mahāvimāna?sāgaragarbharatnap?thivītalasa?sthāna?vaidūryama?iratnastambhopa?obhita?jāmbūnadasuvar?asamudgatakū?a?jagadvirocanama?iratnagarbhavyūhaphalak abaddhamasa?khyeyama?iratnajālojjvalitatalamajitavatigandha-ma?irājanirdhūpitopacāramanuracitagandhama ?irājasamīritagandha?

vibodhanagandhama?irājavidhamanatīk??endriyavāsanam| tasmi??ca vicitradhvaje mahāvimāne'parimitānyāsanāni praj?aptāni-yaduta

padmaga rbhā?i digrocanama?iratnapadmagarbhā?i

vairocanama?iratnapadmagarbhā?i jagadrocanama?iratnapadmagarbhā?i citrako?ama?iratnapadmagarbhā?i si?hapa?jarama?iratnapadmagarbhā?i vimalama?iratnapadmagarbhā?i ma?iratnaracitapadmagarbhā?i samantamukhama?iratnapadma garbhā?i

prabhāvyūhama?iratnapadmagarbhā?i sāgaraprati??hānavi?uddha

ma?iratnavyūhasamantara?miprabhāsama?irājapadmagarbhā?i

vajrasi?hākrāntama?iratnapadmagarbhā?i| tasya ca vicitradhvajasya

mahāvimānasya aneke niryūhā acintyaratnamayā vicitraratnavyūhā acintyavar?anirbhāsarucirasa?sthānā?| tacca

samantavyūhamudyānamupari??ādda?abhirmahāvitāna?atasahasrai?

sa?channa?yaduta vastravitānairdrumalatāvitānai?

pu?pavitānairmālyavitānairgandhavitānairma?iratnavitānai?

suvarnavitānairābhara?avitānai?

vajraprabhās ama?ivitānairairāva?anāgarājavikurvitāpsarovitānai?

?akrābhilagnama?iratnavitānai?| etatpramukhairda?abhirvitāna?atasahasrai?sa?channam| da?abhi?ca mahāratnajāla?atasahasrai? sa?channam| yaduta ratnagarbhaki?ki?ījālai?ratnacchatrajālai?ratnabimbajālai?

sāgaragarbhamuktājālai?nīlavai?ūryama?iratnajālai? si?halatājālai?candrakāntama?iratnajālai?gandhavigrahajālai? rantamaku?ajālai?

rantahārajālai?| etatpramukhairda?abhirmahāma?iratnajāla?atasahasrai?

sa?channam| da?abhi?ca mahāvabhāsa?atasahasrairavabhāsitam-yaduta jyotira?mima?iratnāvabhāsena ādityagarbhama?iratnāvabhāsena candradhvajama?iratnāvabhāsena gandhapradhūpanārcima?iratnāvabhāsena ?rīgarbhama?iratnavabhāsena padmagarbhama?iratnāvabhāsena jyotirdhvajama?iratnāvabhāsena mahāpradīpama?iratnāvabhāsena samantadigvairocanama?iratnāvabhāsena

mahāgandhameghani?caritavidyunmālāma?iratnāvabhāsena| etatpramukhairda?abhirmahāma?iratnāvabhāsa?atasahasrairnityāvabhāsita?tanmahodyānam| da?amahābhara?amegha?atasahasrābhivar?itāla?kāra? ca tanmahodyāna?da?akālānusāricandanamegha?atasahasrābhigarjita?

da?adivyasamatikrāntamahāmālyadāmamegha?atasahasrābhipralambitopa?ob hita?

da?adivyasamatikrāntanānāra?gavicitravastramegha?atasahasrābhipravar?ita ?da?adivyasamatikrāntābhara?amegha?atasahasravibhū?ita?

da?adevaputra?atasahasradar?anakāmādhomukhapra?atābhipravar?ita?

da?āpsaromegha?atasahasrapūrvasabhāgacaritasvakasvakātmabhāvots?janāb hipravar?ita?

da?abodhisattvamegha?atasahasradharma?rava?atar?opasa?krāntābhipravar ?ita?ca tanmahodyānam| yatra ā?opāsikā

kā?canagarbhamahābhadrāsanopavi??ā sāgaragarbhamuktājālāla?k?tā avabaddhamaku?ā divyātirekakanakakeyūravalayabāhuvyūhā

?rīkāyara?mima?iratnavirājitabāhu?abhinīlavimalavilambama?iku??alā

mahāratnajālasa?channopa?obhita?īr?ā

si?hamukhama?iratnakar?acū?akadhāra?ī

cin tārājama?iratnahārāvasaktaka??hā

sarvaratnajālasa?channaprabhojjvalita?arīrā

prā?iko?iniyuta?atasahasrapra?atakāyā| tatra ye ā?āyā upāsikāyā?

sakā?amaparimā?ā?sattvā?pūrvasyā di?a āgacchanti, mahābrahmā?o vā brahmapurohitā vā brahmakāyikā vā va?avartino vā paranirmitava?avartikāyikā vā sunirmitā vā nirmā?aratikāyikā vā sa?tu?itā vā tu?itakāyikā vā suyāmā vā suyāmakāyikā vā devendrā vā trāyastri??atkāyikā vā yak?endrā vā yak?ā vā gandharvendrā vā gandharvā vā kumbhā??endrā vā kumbhā??ā vā nāgendrā vā nāgā vā asurendrā vā asurā vā garu?endrā vā garu?ā va kinnarendrā vā kinnarā vā mahoragendrā va mahoragā vā yamā vā yamakanyā vā, pretamaharddhikā vā pretā vā manu?yendrā vā manusyā vā| eva? ye

dak?i?āyā vā pa?cimāyā uttarāyā uttarapūrvāyā pūrvadak?i?āyā

dak?i?apa?cimāyā?pa?cimottarāyā adha ūrdhvāyā di?a āgacchati|

mahābrahmā?o va brahmapurohitā vā brahmakāyikā vā va?avartino vā

va?avartikāyikā vā yāvanmanu?yendrā vā manu?yā vā āgacchanti

nānāvyādhisp???ā nānākle?aparyavasthitā vividhad???igatābhinivi??ā?

karmāvara?av?tā?, te sahadar?anādā?āyā upāsikāyā?sarvavyādhyupa?āntā bhavati| vigatakle?amalacittā apagatad???i?alyā?sarvāvara?aparvatavikīr?ā anāvara?avi?uddhima??alamavataranti| yatra vi?uddhima??ale

sarvaku?alamūlānyuttapante, sarvendriyā?kurā vivardhante,

sarvaj?aj?ānanayasāgarā?samavasaranti| sarvadhāra?īmukhanayasamudrā āvartante| sarvasamādhimukhanayasamudrā abhimukhībhavanti|

sarvapra?idhānamukhāni sa?jāyante| sarvacaryāmukhāni pravartante| sarvagu?ābhinirhāramukhāni vi?udhyante|

cittavaipulyatāsarvābhij?āvatinayena pravartante| kāyāsa?gatā sarvatrānugatā bhavanti||

atha khalu sudhana??re??hidāraka?samantavyūhamudyāna?pravi?ya samantādanuvilokayan adrāk?īdā?āmupāsikā?bhadrāsane ni?a??ām| sa yena ā?opāsikā tenopajagāma| upetya ā?āyā upāsikāyā?pādau ?irasābhivandya

ā?opāsikāmaneka?atasahasrak?tva? pradak?i?īk?tya etadavocat-mayā ārye anuttarāyā? samyaksa?bodhau cittamutpāditam| na ca jānāmi katha?bodhisattvena bodhisattvacaryāyā??ik?itavyam, katha? pratipattavyam|

?ruta?ca me āryā bodhisattvānāmavavādānu?āsanī?dadātīti| tadvadatu me āryā-katha?bodhisattvena bodhisattvacaryāyā??ik?itavyam, katha?pratipattavyam||

sā āha-aha?kulaputra, a?okak?emadhvajasya bodhisattvavimok?asya lābhinī| sāha?kulaputra amoghadar?anā amogha?rava?ā amoghaparyupāsanā amoghaikavāsasa?vāsanā amoghānusmara?ā| nāha? kulaputra, anavaropitaku?alamūlānā?sattvānā? cak?u?a ābhāsamāgacchāmi

dar?anavij?aptyā, nāparig?hītakalyā?amitrā?ā?

nāsamanvāh?tasamyaksa?buddhānām| mama kulaputra sahadar?anena sattvā avaivartikā bhavantyanuttarāyā? samyaksa?bodhe?| api tu khalu punarme kulaputra, pūrvasyā?di?i tathāgatā āgatya iha ratnāsane ni?adya dharma?de?ayanti| yathā pūrvasyā?di?i, eva?da?abhyo digbhya?| sāha?kulaputra avirahitā tathāgatadar?anena, avirahitā dharma?rava?ena, av irahitā bodhisattvasamavadhānena| yānyapīmāni kulaputra catura?īti?

prā?iko?īniyuta?atasahasrā?i iha samantavyūhe mahodyāne prativasanti, sarvā?yetānyavaivartikānyanuttarāyā? samyaksa?bodhe? mama

sabhāgacaritāni| ye'pyanye kulaputra kecidiha sattvā? prativasanti,

te'pyavivartyā?save'nuttarāyā? samyaksa?bodhe?|

avivartyasa?ghasamavasara?ā mama sabhāgacaritā bodhisattvā?|

āha-kiyaccirotpādita?tvayā ārye anuttarāyā? samyaksa?bodhau cittam?

āha-aha?kulaputra pūrvenivāsamanusmarāmi, dīpa?kara?

tathāgatamarhan ta? samyaksa?buddham| tasya me tathāgatasyāntike brahmacarya?cīr?am| sa ca me tathāgata?pūjita?, dharmade?anā ca me tasyāntikādudg?hītā| tasya pare?a vimalo nāma tathāgato'bhut| tasyāha?

?āsane pravrajitā, dharmacakra? ca me sa?dhāritam| tasya pare?a

ket urnāma tathāgato'bhūt| sa mayā ārāgita?| tasya pare?a meru?rīrnāma tathāgato'bhūt| tasya pare?a padmagarbho nāma tathāgato'bhūt| tasya

pare?a vairocano nāma tathāgata?| tasya pare?a samantacak?urnām

tathāgata?| tasya pare?a brahma?uddho nāma tathāgata?| tasya pare?a vajranābhirnāma tathāgata?| tasya pare?a varu?adevo nāma tathāgato'bhut| anena kulaputra paryāye?a jātipara?parayā kalpapara?parayā buddhapara?parāmavatarantī anusmaramā?ā tathāgatānarhato'nantaryatayā ?a?tri??adga?gānadīvālukāsamā?stathāgatānanusmarāmi, ye mayā ārāgitā upasthitā?pūjitā arcitā? ye?ā?mayā antikāddharmade?anā ?rutā, ye?ā? ca me ?āsane brahmacarya?cīr?am| ata uttari kulaputra tathāgatā?prajānanti, yāvanto mayā tathāgatā ārāgitā?| apramā?ā?kulaputra bodhisattvā?prathamacittotpādenaiva sarvadharmadhātusphara?atayā, apramā?ā?kulaputra bodhisattvā?mahākarū?ānayena sarvajagadantargatatayā,

apramā?ā?kulaputra bodhisattvā

mahāpra?idhānada?adigdharmadhātutalani??hānugamanatayā, apramā?ā?kulaputra bodhisattvā mahāmaitryā sarvajagats phara?atayā, apramā?ā?kulaputra, bodhisattvā bodhisattvacaryayā sarvak?etre?u sarvakalpasamavasara?atayā, apramā?ā?kulaputra bodhisattvā?

samādhibalena bodhisattvamārgāpratyudāvartanatayā, apramā?ā? kulaputra bodhisattvā dhara?ībalena sarvajagatsa?dhāra?adhāra?īnayānugamanatayā, apramā?ā?kulaputra bodhisattvā j?ānālokabalena

tryadhvaj?ānayānugamanasa?dhāra?atayā, apramā?ā?kulaputra bodhisattvā abhij?ābalena sarvak?etre?u

yathā?ayasattvābhirucitaprabhājālacakrābhinirhara?atayā, apramā?ā?kulaputra bodhis attvā? pratisa?vidbalena

ekagho?odāhārasarvajagatsa?to?a?atayā, apramā?ā?kulaputra bodhisattvā?kāyavi?uddhayā sarvabuddhak?etrasva?arīrasphara?atayā||

sudhana āha-kiyaccire?a ārye tvamanuttarā?

samyaksa?bodhimabhisa?bhotsyase? āha-na khalu kulaputra

ek asattvāramba?atayā bodhisattvānā?bodhāya cittamutpadyate yaduta paripākavinayāya| na sattva?atasyārthāya, na sattvasahasrasya, na

sattva?atasahasrasya, na sattvako?e?, na sattvako?ī?atasya, na

sattvako?īsahasrasya, na sattvako?īniyuta?atasahasrasya arthāya

bodhisattvānā?bodhāya cittamutpadyate| na sattvaka?karasyārthāya, na sattvabimbarasya, na sattvapravarasya, na sattvaparamasya, na sattvāvarasya, na sattvāsīnasya, na sattvānaupamyasya, na sattvanemasya, na

sattvavipāsasya, na sattv am?gavasya, na sattvavināhasya, na sattvavirāgasya, na sattvāvagamasya, na sattvavivagasya, na sattvasa?kramasya, na sattvavisarasya, na sattvavija?gasya, na sattvavisrotasa?, na sattvavivāhasya, na sattvavibhakte?, na sattvavigdhantasya, na sattvatulanasya, na

sattvātulasya, na sattvavara?asya, na sattvavivara?asya, na sattvavanasya, na sattvavivar?asya, na sattvasāmyasya, na sattvavara?asya, na sattvavicārasya, na sattvavisārasya, na sattvavyatyastasya, na sattvābhyudgatasya, na sattvavis???asya, na sattvadevalasya, na sattvaparibhedasya, na

sattvavik?obhasya, na sattvapaligu?jasya, na sattvaharitasya, na sattvālokasya, na sattvendriyasya, na sattvahelukasya, na sattvadurbudasya, na sattvaharu?asya, na sattvamālutasya, na sattvamailutasya, na sattvak?ayasya, na sattvāk?ayamuktasya, na sattvailatāyā?, na sattvamālutāyā?, na sattvama??umāyā?, na sattvavi?amatāyā?, na sattvasamatāyā?, na sattvapramantāyā?, na sattvapramartāyā?, na sattvāmantrāyā?, na

sattvānnamantrāyā?, na sattvasa?gamantrāyā?, na sattvavimant rāyā? na sattvahimantrāyā?na sattvaparamantrāyā?, na sattva?ivamantrāyā?, na sattvailāyā?, na sattvavelāyā?, na sattvatelāyā?, na sattva?ailāyā?, na sattvakelāyā?, na sattva?ilāyā?, na sattva?velāyā?, na sattvanelāyā?, na sattvabhelāyā?, na sattvaselāyā?, na sattvapelāyā?, na sattvahelāyā?, na sattvamelāyā?, na sattvasara?asya, na sattvamārutasya, na sattvamerutasya, na sattvakhelutasya, na sattvamālutasya, na sattvamulutasya, na

sattvājavasya, na sattvakamalasya, na sattvakamarasya, na sattvātarasya, na s attvaheluvasya, na sattvaveluvasya, na sattvajāvakasya, na sattvahavasya, na sattvahavalasya, na sattvabimbarasya, na sattvabimbahurasya, na sattvacara?asya, na sattvacaramasya, na sattvaparavasya, na sattvadhavarasya, na sattvapramadasya, na sattvavigamasya, na sattvodvartanasya, na sattvanirde?asya, na sattvak?ayasya, na

sattvasa?bhūtasya, na sattvamamasya, na sattvavadasya arthāya, na sattvotpalasya, na sattvapadmasya, na sattvasa?khyāyā?, na

sattvopāgamasya, na sattvagatyā?na sattvāsa?khyeyasya, na

sat tvāsa?khyeyaparivartasya, na sattvāparimā?asya, na

sattvāparimā?aparivartasya, na sattvāparyantasya,na

sattvāparyantaoparivartasya, na sattvāsamantasya, na

sattvāsamantaparivartasya, na sattvāga?eyasya,na sattvāga?eyaparivartasya, na sattvātulyasya, na sattvātulyaparivartasya, na sattvācintyasya, na

sattvācintyaparivartasya, na sattvāparyantasya, na sattvāparyantaparivartasya, na sattvāmāpyasya, na sattvāmāpyaparivartasya, na sattvānabhilāpyasya, na sattvānabhilāpyaparivartasya, na sattvānabhilāpyānabhilāpyasya arthāya, na sattvānabhilāpyānabhilāpyaparivartasyārthāya|

naikalokadhātuparyāpannānā?sattvānāmarthāya, na

yāvadanabhilāpyānabhilāpyalokadhātuparyāpannānā?sattvānāmarthāya, na cāturdvīpakalokadhātuparamā?uraja?samalokadhātuparyāpannānā?

sattvānāmarthāya, na

sahasralokadhātuparamā?uraja?samalokadhātuparyāpannānā?

sattvānāmarthāya, na

dvisāhasralokadhātuparamā?uraja?samalokadhātuparyāpannānā?

sattvānāmarthāya, na

trisāhasramahāsāhasralokadhātuparamā?uraja?samalokadhātuparyāpannānā?sattvānāmarthāya, na

yāvadanabhilāpyānabhilāpyatrisāhasramahāsāhasralokadhātuparamā?uraja?s amalokadhātuparyāpannānā?sattvānāmarthāya bodhisattvānā?bodhāya cittamutpadyate yaduta paripākavinayāya, api tu

a?e?ani??e?ānava?e?asarvalokadhātuparyāpannānā?sarvasattvānāmarthāya bo dhisattvānā?bodhāya cittamutpadyate yaduta paripākavinayāya| naikabuddhārāga?atāyai bodhisattvānā?bodhāya cittamutpadyate yaduta

ārāga?ābhirādhanapūjopasthānatāyai| na

da?abuddhārāga?ābhirādhanapūjopasthānatāyai, na

yāvadanabhilāpyānabhilāpyalokadhātuparamā?uraja?samabuddhārāga?ābhirādhanapūjopasthānatāyai bodhisattvānā?bodhāya cittamutpadyate| naikalokadhātuparyā pannabuddhava??ārāga?ābhirādhanapūjopasthānatāyai, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samalokadhātuparyāpannatathāgata-

va??ārāga?ābhirādhanapūjopasthānatāyai bodhisattvānā?bodhāya cittamutpadyate| naikabuddhak?etrapari?odhanāya, na

yāvadanabhilāpyānabhilāpyalokadhātuparamā?uraja?samabuddhak?etrapari?odhanāya bodhisattvānā?bodhāya cittamutpadyate|

naikatathāgata?āsanasa?dhār a?āya, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?

samatathāgata?āsanasa?dhāra?āya bodhisattvānā?bodhāya cittamutpadyate| naikabuddhaprasthānapra?idhānavimātratāvatara?āya na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samabuddhaprasthānapra?idhānavimātrāvara?āya bodhisattvānā?bodhāya cittamutpadyate| naikatathāgatabuddhak?etravyūhāvatara?atāyai,

na yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samatathāgatab uddhak?etravyūhāvatara?āya, bodhisattvānā?bodhāya cittamutpadyate|

naikabuddhapar?anma??alavibhaktyavatara?āya, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samabuddhapar?an ma??alavibhaktyavatara?āya bodhisattvānā?bodhāya cittamutpadyate| naikatathāgatadharmacakrasa?dhāra?āya, na

yāvadanabhilāpyānabhilāpyabuddhak?etra paramā?uraja?samatathāgatadhar macakrasa?dhāra?āya bodhisattvānā?bodhāya cittamutpadyate| naikasattvacittasamudrāvatara?āya, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samasattvacittasamu drāvatara?āya bodhisattvānā?bodhāya cittamutpadyate|

naik asattvendriyacakraparij?āyai, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samasattvendriyapar ij?āyai bodhisattvānā?bodhāya cittamutpadyate|

naikasattvendriyasāgarāvatara?āya, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samasattvendriya sāg arāvatara?āya bodhisattvānā?bodhāya cittamutpadyate|

naikalokadhātukalpapara?parāvatara?āya, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samalokadhātukalpa para?parāvatara?āya bodhisattvānā?bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvacaryāvāsanānusa?dhyavatara?āya, na yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samalokadhātuparyāpannasarvasattvacaryāvāsanānusa?dhyavatara?āya bodhisattvānā?bodhāya cittamutpadyate|

naikalokadhātuparyāpannasarvasattvakle?asamudrāvatara?āya, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?samalokadhātuparyāpannasarvasattvasarvakle?asa-mudrāvatara?āya bodhisattvānā?bodhāya cittamutpadyate|

naikalokadhātuparyāpannasarvasattvasarvakarmasamudrāvatara?āya, na

yāvadanabhilāpyānabhilāpyānabhilāpyabuddhak?etraparamā?ūrajasamalokad hātuparyāpannasarvasattva-

sarvakarmasamudrāvatara?āya bodhisattvānā?bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvasarvacaryāsamudrāvatara?āya, na

yāvadanabhilāpyānabhilāpyabuddhak?etraparamā?uraja?sama lokadhātuparyāpannasarvasattvasarvacaryā-

samudrāvatara?āya bodhisattvānā?bodhāya cittamutpadyate| api tu

a?e?ani??e?ānava?e?asarvasattvadhātuparipākavinayāya bodhisattvānā?bodhāya cittamutpadyate|

anava?e?asarvabuddhārāga?ābhirādhanapūjopasthānatāyai bodhisattvānā?bodhāya cittamutpadyate|

anava?e?asarvalokadhātuparyāpannasarvabuddhava??ārāga?ābhirādhanapūj opasthānatāyai bodhisattvānā? pra?idhyabhilā?o bhavati|

anava?e?asarvabuddhak?etrapari?odhanāya bodhisattvānāmā?ayo

d??hībhavati| anava?e?asarvabuddha?āsanasa?dhāra?āya bodhisattvānā?prayoga? sa?bhavati|

anava?e?asarvatathāgataprasthānapra?idhivimātratānugamāya

bodhisattvānā?cittavegā?prādurbhavanti|

anava?e?asarvatathāgatasarvabuddhak?etragu?avyūhāvatara?āya bodhisattvānā?vyavasāya utpadyate|

anava?e?asarvatathāgatapar?anma??alasamudrāvatara?āya

bodhisattvānāmabhilā?a? prabhavati|

anava?e?asarvajagaccittasāgarāvagāhanatāyai bodhisattvānā?prārthanā

sa?jāyate| anava?e?asarvasattvendriyacakraparij?āyai

bodhisattvānāmabhikā?k?otpadyate|

anava?e?asarvas attvendriyasāgarāvatara?atāyai

bodhisattvānāmutso?hirājāyate|

anava?e?asarvalokadhātukalpapara?parāvatara?āya bodhisattvānā? chanda?sa?bhavati| anava?e?asarvasattvakle?avāsanānusa?dhisamucchedāya bodhisattvānā?parākrama ājāyate|

anava?e?asarvasattvakarma kle?asamudroccho?a?āya bodhisattvānā?

mahāj?ānasūrya udāgacchati|

anava?e?asarvasattvacaryāparij?āyai bodhisattvānā?praj?āloka?

prādurbhavati| anava?e?asarvasattvadu?khāgniskandhapra?amanāya bodhisattvānā?mahākarū?āmegha?samudāgacchati| sa?k?epae?a

kul aputra etatpramukhāni da?a

bodhisattvacaryānayamukhāsa?khyeya?atasahasrā?i, yāni bodhisattvena samudānayitavyāni| api tu khalu puna? kulaputra sarvadharmasamavasara?ā bodhisattvānā?caryā yaduta j?ānānugamāya| sarvak?etrasamavasara?ā bodhisattvānā?caryā yaduta pari?odhanatāyai| tasyā mama kulaputra

eva?pra?idheryanni??hā kāma dhātuvi?uddhi?, tanni??hāni mama

pra?idhānāni bhavantu| yanni??hā lokadhātuvi?uddhi?, tanni??hāni mama

pra?idhānāni bhavantu| yā ni??hā

sarvasattvakle?avāsanānusa?dhyanu?ayānām, tanni??hāni mama

pra?idhānāni bhavantu||

āha-ko nāma ārye e?a vimok?a?? āha-a?okak?emadhvajo nāma kulaputra e?a vimok?a?| etamaha? kulaputra, eka? bodhisattvavimok?a?jānāmi| ki?mayā ?akya?sāgarasamacittānā?bodhisattvānā?

sarvabuddhadharmasa?pratīcchanatayā, merukalpānā? d??hādhyā?ayatayā, sudar?anabhai?ajyarājopamānā?sarvasattvakle?avyādhipramok?a?atayā,

ādityakalpānā?sarvasattvāvidyāndhakāravidhamanatayā,

dhara?īsamacittānā?sarvasattvā?rayaprati??hānabhūtatayā,

mārūtasad??ānā? sarvajagadarthakara?atayā, pradīpabhūtānā?sarvasattvaj?ānālokakara?atayā, meghopamānā?

?āntanirgho?ayathāvaddharmapravar?a?atayā, candropamānā?

pu?yara?mijālapramocanatayā, ?akropamānā?

sarvajagadārak?āpratipannatayā caryā j?ātu? gu?ān vā vaktum, acintyā vā bodhisattva?ik?ā? prab hāvayitum, anantamadhyā vā

bodhisattvapra?idhivikalpā? sa?dar?ayitum||

gaccha kulaputra ayamihaiva dak?i?āpathe samudravetālyā?nālayurnāma janapada?| tatra bhī?mottaranirgho?o nāma ??i? prativasati|

tamupasa?kramya parip?ccha| sa te kulaputra

bodhisattv acaryāmupadek?yati||

atha khalu sudhana??re??hidāraka ā?āyā upāsikāyā?pādau ?irasābhivandya ā?āmupāsikāmaneka?atasahasrak?tva? pradak?i?īk?tya puna? punaravalokya pra?ipatya a?rumukho rudan bodhiparamadurlabhatāmanuvicintayan,

kalyā?amitradurārāga?atām anuvicintayan,

satpuru?asamavadhānasudurlabhatāmanuvicintayan, bodhisattvendriyapratilābhadurabhisa?bhavatāmanuvicintayan, bodhisattvā?ayavi?uddhidurlabhatāmanuvicintayan,

sabhāgamitrasamavadhānadurlabhatāmanuvicintayan,

yathāvadbodhyabhimukhacittanidhyaptidurlabhatāmanuvicintayan,

avi?amadharmanayānu?āsanīprayogadurlabhatāmanuvicintayan,

asa?hāryacittakalyā?atāyogasa?jananadurlabhatāmanuvicintayan,

sarvaj?atāvegavivardhanadharmālokasudurlabhatāmanuvicintayan, ā?āyā upāsikāyā antikātprakrānta?||8||

相关文档